कृदन्तरूपाणि - परि + टीक् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिटीकनम्
अनीयर्
परिटीकनीयः - परिटीकनीया
ण्वुल्
परिटीककः - परिटीकिका
तुमुँन्
परिटीकितुम्
तव्य
परिटीकितव्यः - परिटीकितव्या
तृच्
परिटीकिता - परिटीकित्री
ल्यप्
परिटीक्य
क्तवतुँ
परिटीकितवान् - परिटीकितवती
क्त
परिटीकितः - परिटीकिता
शानच्
परिटीकमानः - परिटीकमाना
ण्यत्
परिटीक्यः - परिटीक्या
घञ्
परिटीकः
परिटीकः - परिटीका
परिटीका


सनादि प्रत्ययाः

उपसर्गाः