कृदन्तरूपाणि - परि + ज्युत् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिज्योतनम्
अनीयर्
परिज्योतनीयः - परिज्योतनीया
ण्वुल्
परिज्योतकः - परिज्योतिका
तुमुँन्
परिज्योतितुम्
तव्य
परिज्योतितव्यः - परिज्योतितव्या
तृच्
परिज्योतिता - परिज्योतित्री
ल्यप्
परिज्युत्य
क्तवतुँ
परिज्योतितवान् / परिज्युतितवान् - परिज्योतितवती / परिज्युतितवती
क्त
परिज्योतितः / परिज्युतितः - परिज्योतिता / परिज्युतिता
शतृँ
परिज्योतन् - परिज्योतन्ती
ण्यत्
परिज्योत्यः - परिज्योत्या
घञ्
परिज्योतः
परिज्युतः - परिज्युता
क्तिन्
परिज्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः