कृदन्तरूपाणि - परि + इन्ध् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परीन्धनम्
अनीयर्
परीन्धनीयः - परीन्धनीया
ण्वुल्
परीन्धकः - परीन्धिका
तुमुँन्
परीन्धितुम्
तव्य
परीन्धितव्यः - परीन्धितव्या
तृच्
परीन्धिता - परीन्धित्री
ल्यप्
परीध्य
क्तवतुँ
परीद्धवान् - परीद्धवती
क्त
परीद्धः - परीद्धा
शानच्
परीन्धानः - परीन्धाना
ण्यत्
परीन्ध्यः - परीन्ध्या
अच्
परीन्धः - परीन्धा
घञ्
पर्येधः
क्तिन्
परीद्धिः
परीन्धा


सनादि प्रत्ययाः

उपसर्गाः