कृदन्तरूपाणि - परि + अत् - अतँ सातत्यगमने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यतनम्
अनीयर्
पर्यतनीयः - पर्यतनीया
ण्वुल्
पर्यातकः - पर्यातिका
तुमुँन्
पर्यतितुम्
तव्य
पर्यतितव्यः - पर्यतितव्या
तृच्
पर्यतिता - पर्यतित्री
ल्यप्
पर्यत्य
क्तवतुँ
पर्यतितवान् - पर्यतितवती
क्त
पर्यतितः - पर्यतिता
शतृँ
पर्यतन् - पर्यतन्ती
ण्यत्
पर्यात्यः - पर्यात्या
अच्
पर्यतः - पर्यता
घञ्
पर्यातः
क्तिन्
पर्यत्तिः


सनादि प्रत्ययाः

उपसर्गाः