कृदन्तरूपाणि - परि + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यङ्घनम्
अनीयर्
पर्यङ्घनीयः - पर्यङ्घनीया
ण्वुल्
पर्यङ्घकः - पर्यङ्घिका
तुमुँन्
पर्यङ्घितुम्
तव्य
पर्यङ्घितव्यः - पर्यङ्घितव्या
तृच्
पर्यङ्घिता - पर्यङ्घित्री
ल्यप्
पर्यङ्घ्य
क्तवतुँ
पर्यङ्घितवान् - पर्यङ्घितवती
क्त
पर्यङ्घितः - पर्यङ्घिता
शानच्
पर्यङ्घमानः - पर्यङ्घमाना
ण्यत्
पर्यङ्घ्यः - पर्यङ्घ्या
अच्
पर्यङ्घः - पर्यङ्घा
घञ्
पर्यङ्घः
पर्यङ्घा


सनादि प्रत्ययाः

उपसर्गाः