कृदन्तरूपाणि - परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वङ्कनम्
अनीयर्
परास्वङ्कनीयः - परास्वङ्कनीया
ण्वुल्
परास्वङ्ककः - परास्वङ्किका
तुमुँन्
परास्वङ्कितुम्
तव्य
परास्वङ्कितव्यः - परास्वङ्कितव्या
तृच्
परास्वङ्किता - परास्वङ्कित्री
ल्यप्
परास्वङ्क्य
क्तवतुँ
परास्वङ्कितवान् - परास्वङ्कितवती
क्त
परास्वङ्कितः - परास्वङ्किता
शानच्
परास्वङ्कमानः - परास्वङ्कमाना
ण्यत्
परास्वङ्क्यः - परास्वङ्क्या
अच्
परास्वङ्कः - परास्वङ्का
घञ्
परास्वङ्कः
परास्वङ्का


सनादि प्रत्ययाः

उपसर्गाः