कृदन्तरूपाणि - परा + स्पन्द् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्पन्दनम्
अनीयर्
परास्पन्दनीयः - परास्पन्दनीया
ण्वुल्
परास्पन्दकः - परास्पन्दिका
तुमुँन्
परास्पन्दितुम्
तव्य
परास्पन्दितव्यः - परास्पन्दितव्या
तृच्
परास्पन्दिता - परास्पन्दित्री
ल्यप्
परास्पन्द्य
क्तवतुँ
परास्पन्दितवान् - परास्पन्दितवती
क्त
परास्पन्दितः - परास्पन्दिता
शानच्
परास्पन्दमानः - परास्पन्दमाना
ण्यत्
परास्पन्द्यः - परास्पन्द्या
अच्
परास्पन्दः - परास्पन्दा
घञ्
परास्पन्दः
परास्पन्दा


सनादि प्रत्ययाः

उपसर्गाः