कृदन्तरूपाणि - परा + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासचनम्
अनीयर्
परासचनीयः - परासचनीया
ण्वुल्
परासाचकः - परासाचिका
तुमुँन्
परासचितुम्
तव्य
परासचितव्यः - परासचितव्या
तृच्
परासचिता - परासचित्री
ल्यप्
परासच्य
क्तवतुँ
परासचितवान् - परासचितवती
क्त
परासचितः - परासचिता
शानच्
परासचमानः - परासचमाना
ण्यत्
परासाच्यः - परासाच्या
अच्
परासचः - परासचा
घञ्
परासाचः
क्तिन्
परासक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः