कृदन्तरूपाणि - परा + श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्रवणम्
अनीयर्
पराश्रवणीयः - पराश्रवणीया
ण्वुल्
पराश्रावकः - पराश्राविका
तुमुँन्
पराश्रोतुम्
तव्य
पराश्रोतव्यः - पराश्रोतव्या
तृच्
पराश्रोता - पराश्रोत्री
ल्यप्
पराश्रुत्य
क्तवतुँ
पराश्रुतवान् - पराश्रुतवती
क्त
पराश्रुतः - पराश्रुता
शतृँ
पराशृण्वन् - पराशृण्वती
यत्
पराश्रव्यः - पराश्रव्या
ण्यत्
पराश्राव्यः - पराश्राव्या
अच्
पराश्रवः - पराश्रवा
अप्
पराश्रवः
क्तिन्
पराश्रुतिः


सनादि प्रत्ययाः

उपसर्गाः