कृदन्तरूपाणि - परा + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावङ्घनम्
अनीयर्
परावङ्घनीयः - परावङ्घनीया
ण्वुल्
परावङ्घकः - परावङ्घिका
तुमुँन्
परावङ्घितुम्
तव्य
परावङ्घितव्यः - परावङ्घितव्या
तृच्
परावङ्घिता - परावङ्घित्री
ल्यप्
परावङ्घ्य
क्तवतुँ
परावङ्घितवान् - परावङ्घितवती
क्त
परावङ्घितः - परावङ्घिता
शानच्
परावङ्घमानः - परावङ्घमाना
ण्यत्
परावङ्घ्यः - परावङ्घ्या
अच्
परावङ्घः - परावङ्घा
घञ्
परावङ्घः
परावङ्घा


सनादि प्रत्ययाः

उपसर्गाः