कृदन्तरूपाणि - परा + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारदनम्
अनीयर्
परारदनीयः - परारदनीया
ण्वुल्
परारादकः - परारादिका
तुमुँन्
परारदितुम्
तव्य
परारदितव्यः - परारदितव्या
तृच्
परारदिता - परारदित्री
ल्यप्
परारद्य
क्तवतुँ
परारदितवान् - परारदितवती
क्त
परारदितः - परारदिता
शतृँ
परारदन् - परारदन्ती
ण्यत्
पराराद्यः - पराराद्या
अच्
परारदः - परारदा
घञ्
परारादः
क्तिन्
परारत्तिः


सनादि प्रत्ययाः

उपसर्गाः