कृदन्तरूपाणि - परा + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परायतनम्
अनीयर्
परायतनीयः - परायतनीया
ण्वुल्
परायातकः - परायातिका
तुमुँन्
परायतितुम्
तव्य
परायतितव्यः - परायतितव्या
तृच्
परायतिता - परायतित्री
ल्यप्
परायत्य
क्तवतुँ
परायत्तवान् - परायत्तवती
क्त
परायत्तः - परायत्ता
शानच्
परायतमानः - परायतमाना
यत्
परायत्यः - परायत्या
अच्
परायतः - परायता
घञ्
परायातः
क्तिन्
परायत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः