कृदन्तरूपाणि - परा + मि - डुमिञ् प्रक्षेपने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामाणम्
अनीयर्
परामाणीयः - परामाणीया
ण्वुल्
परामायकः - परामायिका
तुमुँन्
परामातुम्
तव्य
परामातव्यः - परामातव्या
तृच्
परामाता - परामात्री
ल्यप्
परामाय
क्तवतुँ
परामितवान् - परामितवती
क्त
परामितः - परामिता
शतृँ
परामिन्वन् - परामिन्वती
शानच्
परामिन्वानः - परामिन्वाना
यत्
परामेयः - परामेया
घञ्
परामायः
परामः - परामा
अङ्
परामिया


सनादि प्रत्ययाः

उपसर्गाः