कृदन्तरूपाणि - परा + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणङ्खनम्
अनीयर्
पराणङ्खनीयः - पराणङ्खनीया
ण्वुल्
पराणङ्खकः - पराणङ्खिका
तुमुँन्
पराणङ्खितुम्
तव्य
पराणङ्खितव्यः - पराणङ्खितव्या
तृच्
पराणङ्खिता - पराणङ्खित्री
ल्यप्
पराणङ्ख्य
क्तवतुँ
पराणङ्खितवान् - पराणङ्खितवती
क्त
पराणङ्खितः - पराणङ्खिता
शतृँ
पराणङ्खन् - पराणङ्खन्ती
ण्यत्
पराणङ्ख्यः - पराणङ्ख्या
अच्
पराणङ्खः - पराणङ्खा
घञ्
पराणङ्खः
पराणङ्खा


सनादि प्रत्ययाः

उपसर्गाः