कृदन्तरूपाणि - परा + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्वङ्गनम्
अनीयर्
परात्वङ्गनीयः - परात्वङ्गनीया
ण्वुल्
परात्वङ्गकः - परात्वङ्गिका
तुमुँन्
परात्वङ्गितुम्
तव्य
परात्वङ्गितव्यः - परात्वङ्गितव्या
तृच्
परात्वङ्गिता - परात्वङ्गित्री
ल्यप्
परात्वङ्ग्य
क्तवतुँ
परात्वङ्गितवान् - परात्वङ्गितवती
क्त
परात्वङ्गितः - परात्वङ्गिता
शतृँ
परात्वङ्गन् - परात्वङ्गन्ती
ण्यत्
परात्वङ्ग्यः - परात्वङ्ग्या
अच्
परात्वङ्गः - परात्वङ्गा
घञ्
परात्वङ्गः
परात्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः