कृदन्तरूपाणि - परा + त्रन्द् - त्रदिँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्रन्दनम्
अनीयर्
परात्रन्दनीयः - परात्रन्दनीया
ण्वुल्
परात्रन्दकः - परात्रन्दिका
तुमुँन्
परात्रन्दितुम्
तव्य
परात्रन्दितव्यः - परात्रन्दितव्या
तृच्
परात्रन्दिता - परात्रन्दित्री
ल्यप्
परात्रन्द्य
क्तवतुँ
परात्रन्दितवान् - परात्रन्दितवती
क्त
परात्रन्दितः - परात्रन्दिता
शतृँ
परात्रन्दन् - परात्रन्दन्ती
ण्यत्
परात्रन्द्यः - परात्रन्द्या
अच्
परात्रन्दः - परात्रन्दा
घञ्
परात्रन्दः
परात्रन्दा


सनादि प्रत्ययाः

उपसर्गाः