कृदन्तरूपाणि - परा + त्रङ्ग् - त्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्रङ्गणम्
अनीयर्
परात्रङ्गणीयः - परात्रङ्गणीया
ण्वुल्
परात्रङ्गकः - परात्रङ्गिका
तुमुँन्
परात्रङ्गितुम्
तव्य
परात्रङ्गितव्यः - परात्रङ्गितव्या
तृच्
परात्रङ्गिता - परात्रङ्गित्री
ल्यप्
परात्रङ्ग्य
क्तवतुँ
परात्रङ्गितवान् - परात्रङ्गितवती
क्त
परात्रङ्गितः - परात्रङ्गिता
शतृँ
परात्रङ्गन् - परात्रङ्गन्ती
ण्यत्
परात्रङ्ग्यः - परात्रङ्ग्या
अच्
परात्रङ्गः - परात्रङ्गा
घञ्
परात्रङ्गः
परात्रङ्गा


सनादि प्रत्ययाः

उपसर्गाः