कृदन्तरूपाणि - परा + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातङ्कनम्
अनीयर्
परातङ्कनीयः - परातङ्कनीया
ण्वुल्
परातङ्ककः - परातङ्किका
तुमुँन्
परातङ्कितुम्
तव्य
परातङ्कितव्यः - परातङ्कितव्या
तृच्
परातङ्किता - परातङ्कित्री
ल्यप्
परातङ्क्य
क्तवतुँ
परातङ्कितवान् - परातङ्कितवती
क्त
परातङ्कितः - परातङ्किता
शतृँ
परातङ्कन् - परातङ्कन्ती
ण्यत्
परातङ्क्यः - परातङ्क्या
अच्
परातङ्कः - परातङ्का
घञ्
परातङ्कः
परातङ्का


सनादि प्रत्ययाः

उपसर्गाः