कृदन्तरूपाणि - परा + खिद् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखेदनम्
अनीयर्
पराखेदनीयः - पराखेदनीया
ण्वुल्
पराखेदकः - पराखेदिका
तुमुँन्
पराखेत्तुम्
तव्य
पराखेत्तव्यः - पराखेत्तव्या
तृच्
पराखेत्ता - पराखेत्त्री
ल्यप्
पराखिद्य
क्तवतुँ
पराखिन्नवान् - पराखिन्नवती
क्त
पराखिन्नः - पराखिन्ना
शानच्
पराखिद्यमानः - पराखिद्यमाना
ण्यत्
पराखेद्यः - पराखेद्या
घञ्
पराखेदः
पराखिदः - पराखिदा
अङ्
पराखिदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः