कृदन्तरूपाणि - परा + क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्लिन्दनम्
अनीयर्
पराक्लिन्दनीयः - पराक्लिन्दनीया
ण्वुल्
पराक्लिन्दकः - पराक्लिन्दिका
तुमुँन्
पराक्लिन्दितुम्
तव्य
पराक्लिन्दितव्यः - पराक्लिन्दितव्या
तृच्
पराक्लिन्दिता - पराक्लिन्दित्री
ल्यप्
पराक्लिन्द्य
क्तवतुँ
पराक्लिन्दितवान् - पराक्लिन्दितवती
क्त
पराक्लिन्दितः - पराक्लिन्दिता
शानच्
पराक्लिन्दमानः - पराक्लिन्दमाना
ण्यत्
पराक्लिन्द्यः - पराक्लिन्द्या
घञ्
पराक्लिन्दः
पराक्लिन्दः - पराक्लिन्दा
पराक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः