कृदन्तरूपाणि - परा + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकुन्थनम्
अनीयर्
पराकुन्थनीयः - पराकुन्थनीया
ण्वुल्
पराकुन्थकः - पराकुन्थिका
तुमुँन्
पराकुन्थितुम्
तव्य
पराकुन्थितव्यः - पराकुन्थितव्या
तृच्
पराकुन्थिता - पराकुन्थित्री
ल्यप्
पराकुन्थ्य
क्तवतुँ
पराकुन्थितवान् - पराकुन्थितवती
क्त
पराकुन्थितः - पराकुन्थिता
शतृँ
पराकुन्थन् - पराकुन्थन्ती
ण्यत्
पराकुन्थ्यः - पराकुन्थ्या
घञ्
पराकुन्थः
पराकुन्थः - पराकुन्था
पराकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः