कृदन्तरूपाणि - परा + कक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराककणम्
अनीयर्
पराककणीयः - पराककणीया
ण्वुल्
पराकाककः - पराकाकिका
तुमुँन्
पराककितुम्
तव्य
पराककितव्यः - पराककितव्या
तृच्
पराककिता - पराककित्री
ल्यप्
पराकक्य
क्तवतुँ
पराककितवान् - पराककितवती
क्त
पराककितः - पराककिता
शानच्
पराककमाणः - पराककमाणा
ण्यत्
पराकाक्यः - पराकाक्या
अच्
पराककः - पराकका
घञ्
पराकाकः
क्तिन्
पराकक्तिः


सनादि प्रत्ययाः

उपसर्गाः