कृदन्तरूपाणि - परा + अन्त् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परान्तनम्
अनीयर्
परान्तनीयः - परान्तनीया
ण्वुल्
परान्तकः - परान्तिका
तुमुँन्
परान्तितुम्
तव्य
परान्तितव्यः - परान्तितव्या
तृच्
परान्तिता - परान्तित्री
ल्यप्
परान्त्य
क्तवतुँ
परान्तितवान् - परान्तितवती
क्त
परान्तितः - परान्तिता
शतृँ
परान्तन् - परान्तन्ती
ण्यत्
परान्त्यः - परान्त्या
अच्
परान्तः - परान्ता
घञ्
परान्तः
परान्ता


सनादि प्रत्ययाः

उपसर्गाः