कृदन्तरूपाणि - परा + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराङ्घनम्
अनीयर्
पराङ्घनीयः - पराङ्घनीया
ण्वुल्
पराङ्घकः - पराङ्घिका
तुमुँन्
पराङ्घितुम्
तव्य
पराङ्घितव्यः - पराङ्घितव्या
तृच्
पराङ्घिता - पराङ्घित्री
ल्यप्
पराङ्घ्य
क्तवतुँ
पराङ्घितवान् - पराङ्घितवती
क्त
पराङ्घितः - पराङ्घिता
शानच्
पराङ्घमानः - पराङ्घमाना
ण्यत्
पराङ्घ्यः - पराङ्घ्या
अच्
पराङ्घः - पराङ्घा
घञ्
पराङ्घः
पराङ्घा


सनादि प्रत्ययाः

उपसर्गाः