कृदन्तरूपाणि - पट् - पटँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पाटनम् / पटनम्
अनीयर्
पाटनीयः / पटनीयः - पाटनीया / पटनीया
ण्वुल्
पाटकः - पाटिका
तुमुँन्
पाटयितुम् / पटितुम्
तव्य
पाटयितव्यः / पटितव्यः - पाटयितव्या / पटितव्या
तृच्
पाटयिता / पटिता - पाटयित्री / पटित्री
क्त्वा
पाटयित्वा / पटित्वा
क्तवतुँ
पाटितवान् / पटितवान् - पाटितवती / पटितवती
क्त
पाटितः / पटितः - पाटिता / पटिता
शतृँ
पाटयन् / पटन् - पाटयन्ती / पटन्ती
शानच्
पाटयमानः / पटमानः - पाटयमाना / पटमाना
यत्
पाट्यः - पाट्या
ण्यत्
पाट्यः - पाट्या
अच्
पाटूपटः / पाटः / पटः - पाटूपटा / पाटा / पटा
घञ्
पाटः
क्तिन्
पटितिः
युच्
पाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः