कृदन्तरूपाणि - नीव् - णीवँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीवनम्
अनीयर्
नीवनीयः - नीवनीया
ण्वुल्
नीवकः - नीविका
तुमुँन्
नीवितुम्
तव्य
नीवितव्यः - नीवितव्या
तृच्
नीविता - नीवित्री
क्त्वा
नीवित्वा
क्तवतुँ
नीवितवान् - नीवितवती
क्त
नीवितः - नीविता
शतृँ
नीवन् - नीवन्ती
ण्यत्
नीव्यः - नीव्या
घञ्
नीवः
नीवः - नीवा
क्तिन्
न्यूतिः


सनादि प्रत्ययाः

उपसर्गाः