कृदन्तरूपाणि - नि + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्वङ्कनम्
अनीयर्
निस्वङ्कनीयः - निस्वङ्कनीया
ण्वुल्
निस्वङ्ककः - निस्वङ्किका
तुमुँन्
निस्वङ्कितुम्
तव्य
निस्वङ्कितव्यः - निस्वङ्कितव्या
तृच्
निस्वङ्किता - निस्वङ्कित्री
ल्यप्
निस्वङ्क्य
क्तवतुँ
निस्वङ्कितवान् - निस्वङ्कितवती
क्त
निस्वङ्कितः - निस्वङ्किता
शानच्
निस्वङ्कमानः - निस्वङ्कमाना
ण्यत्
निस्वङ्क्यः - निस्वङ्क्या
अच्
निस्वङ्कः - निस्वङ्का
घञ्
निस्वङ्कः
निस्वङ्का


सनादि प्रत्ययाः

उपसर्गाः