कृदन्तरूपाणि - नि + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्रङ्कणम्
अनीयर्
निस्रङ्कणीयः - निस्रङ्कणीया
ण्वुल्
निस्रङ्ककः - निस्रङ्किका
तुमुँन्
निस्रङ्कितुम्
तव्य
निस्रङ्कितव्यः - निस्रङ्कितव्या
तृच्
निस्रङ्किता - निस्रङ्कित्री
ल्यप्
निस्रङ्क्य
क्तवतुँ
निस्रङ्कितवान् - निस्रङ्कितवती
क्त
निस्रङ्कितः - निस्रङ्किता
शानच्
निस्रङ्कमाणः - निस्रङ्कमाणा
ण्यत्
निस्रङ्क्यः - निस्रङ्क्या
अच्
निस्रङ्कः - निस्रङ्का
घञ्
निस्रङ्कः
निस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः