कृदन्तरूपाणि - नि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोतनम्
अनीयर्
निश्चोतनीयः - निश्चोतनीया
ण्वुल्
निश्चोतकः - निश्चोतिका
तुमुँन्
निश्चोतितुम्
तव्य
निश्चोतितव्यः - निश्चोतितव्या
तृच्
निश्चोतिता - निश्चोतित्री
ल्यप्
निश्चुत्य
क्तवतुँ
निश्चोतितवान् / निश्चुतितवान् - निश्चोतितवती / निश्चुतितवती
क्त
निश्चोतितः / निश्चुतितः - निश्चोतिता / निश्चुतिता
शतृँ
निश्चोतन् - निश्चोतन्ती
ण्यत्
निश्चोत्यः - निश्चोत्या
घञ्
निश्चोतः
निश्चुतः - निश्चुता
क्तिन्
निश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः