कृदन्तरूपाणि - नि + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेविजनम्
अनीयर्
निवेविजनीयः - निवेविजनीया
ण्वुल्
निवेविजकः - निवेविजिका
तुमुँन्
निवेविजितुम्
तव्य
निवेविजितव्यः - निवेविजितव्या
तृच्
निवेविजिता - निवेविजित्री
ल्यप्
निवेविज्य
क्तवतुँ
निवेविजितवान् - निवेविजितवती
क्त
निवेविजितः - निवेविजिता
शानच्
निवेविज्यमानः - निवेविज्यमाना
यत्
निवेविज्यः - निवेविज्या
घञ्
निवेविजः
निवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः