कृदन्तरूपाणि - नि + वा + णिच् + सन् + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निविवाजयिषणम् / निविवापयिषणम्
अनीयर्
निविवाजयिषणीयः / निविवापयिषणीयः - निविवाजयिषणीया / निविवापयिषणीया
ण्वुल्
निविवाजयिषकः / निविवापयिषकः - निविवाजयिषिका / निविवापयिषिका
तुमुँन्
निविवाजयिषयितुम् / निविवापयिषयितुम्
तव्य
निविवाजयिषयितव्यः / निविवापयिषयितव्यः - निविवाजयिषयितव्या / निविवापयिषयितव्या
तृच्
निविवाजयिषयिता / निविवापयिषयिता - निविवाजयिषयित्री / निविवापयिषयित्री
ल्यप्
निविवाजयिषय्य / निविवापयिषय्य
क्तवतुँ
निविवाजयिषितवान् / निविवापयिषितवान् - निविवाजयिषितवती / निविवापयिषितवती
क्त
निविवाजयिषितः / निविवापयिषितः - निविवाजयिषिता / निविवापयिषिता
शतृँ
निविवाजयिषयन् / निविवापयिषयन् - निविवाजयिषयन्ती / निविवापयिषयन्ती
शानच्
निविवाजयिषयमाणः / निविवापयिषयमाणः - निविवाजयिषयमाणा / निविवापयिषयमाणा
यत्
निविवाजयिष्यः / निविवापयिष्यः - निविवाजयिष्या / निविवापयिष्या
अच्
निविवाजयिषः / निविवापयिषः - निविवाजयिषा - निविवापयिषा
निविवाजयिषः / निविवापयिषः - निविवाजयिषा / निविवापयिषा
निविवाजयिषा / निविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः