कृदन्तरूपाणि - नि + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोधनम्
अनीयर्
निरोधनीयः - निरोधनीया
ण्वुल्
निरोधकः - निरोधिका
तुमुँन्
निरोद्धुम्
तव्य
निरोद्धव्यः - निरोद्धव्या
तृच्
निरोद्धा - निरोद्ध्री
ल्यप्
निरुध्य
क्तवतुँ
निरुद्धवान् - निरुद्धवती
क्त
निरुद्धः - निरुद्धा
शतृँ
निरुन्धन् - निरुन्धती
शानच्
निरुन्धानः - निरुन्धाना
ण्यत्
निरोध्यः - निरोध्या
घञ्
निरोधः
निरुधः - निरुधा
क्तिन्
निरुद्धिः
अङ्
निरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः