कृदन्तरूपाणि - नि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्घणम्
अनीयर्
निरङ्घणीयः - निरङ्घणीया
ण्वुल्
निरङ्घकः - निरङ्घिका
तुमुँन्
निरङ्घितुम्
तव्य
निरङ्घितव्यः - निरङ्घितव्या
तृच्
निरङ्घिता - निरङ्घित्री
ल्यप्
निरङ्घ्य
क्तवतुँ
निरङ्घितवान् - निरङ्घितवती
क्त
निरङ्घितः - निरङ्घिता
शानच्
निरङ्घमाणः - निरङ्घमाणा
ण्यत्
निरङ्घ्यः - निरङ्घ्या
अच्
निरङ्घः - निरङ्घा
घञ्
निरङ्घः
निरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः