कृदन्तरूपाणि - नि + मन्थ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमन्थनम्
अनीयर्
निमन्थनीयः - निमन्थनीया
ण्वुल्
निमन्थकः - निमन्थिका
तुमुँन्
निमन्थितुम्
तव्य
निमन्थितव्यः - निमन्थितव्या
तृच्
निमन्थिता - निमन्थित्री
ल्यप्
निमन्थ्य
क्तवतुँ
निमन्थितवान् - निमन्थितवती
क्त
निमन्थितः - निमन्थिता
शतृँ
निमन्थन् - निमन्थन्ती
ण्यत्
निमन्थ्यः - निमन्थ्या
अच्
निमन्थः - निमन्था
घञ्
निमन्थः
निमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः