कृदन्तरूपाणि - नि + ध्राघ् + णिच् + सन् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिध्राघयिषणम्
अनीयर्
निदिध्राघयिषणीयः - निदिध्राघयिषणीया
ण्वुल्
निदिध्राघयिषकः - निदिध्राघयिषिका
तुमुँन्
निदिध्राघयिषयितुम्
तव्य
निदिध्राघयिषयितव्यः - निदिध्राघयिषयितव्या
तृच्
निदिध्राघयिषयिता - निदिध्राघयिषयित्री
ल्यप्
निदिध्राघयिषय्य
क्तवतुँ
निदिध्राघयिषितवान् - निदिध्राघयिषितवती
क्त
निदिध्राघयिषितः - निदिध्राघयिषिता
शतृँ
निदिध्राघयिषयन् - निदिध्राघयिषयन्ती
शानच्
निदिध्राघयिषयमाणः - निदिध्राघयिषयमाणा
यत्
निदिध्राघयिष्यः - निदिध्राघयिष्या
अच्
निदिध्राघयिषः - निदिध्राघयिषा
निदिध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः