कृदन्तरूपाणि - नि + दुह् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदोहनम्
अनीयर्
निदोहनीयः - निदोहनीया
ण्वुल्
निदोहकः - निदोहिका
तुमुँन्
निदोहयितुम्
तव्य
निदोहयितव्यः - निदोहयितव्या
तृच्
निदोहयिता - निदोहयित्री
ल्यप्
निदोह्य
क्तवतुँ
निदोहितवान् - निदोहितवती
क्त
निदोहितः - निदोहिता
शतृँ
निदोहयन् - निदोहयन्ती
शानच्
निदोहयमानः - निदोहयमाना
यत्
निदोह्यः - निदोह्या
अच्
निदोहः - निदोहा
युच्
निदोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः