कृदन्तरूपाणि - नि + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदधनम्
अनीयर्
निदधनीयः - निदधनीया
ण्वुल्
निदाधकः - निदाधिका
तुमुँन्
निदधितुम्
तव्य
निदधितव्यः - निदधितव्या
तृच्
निदधिता - निदधित्री
ल्यप्
निदध्य
क्तवतुँ
निदधितवान् - निदधितवती
क्त
निदधितः - निदधिता
शानच्
निदधमानः - निदधमाना
ण्यत्
निदाध्यः - निदाध्या
अच्
निदधः - निदधा
घञ्
निदाधः
क्तिन्
निदद्धिः


सनादि प्रत्ययाः

उपसर्गाः