कृदन्तरूपाणि - नि + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निघग्घनम्
अनीयर्
निघग्घनीयः - निघग्घनीया
ण्वुल्
निघग्घकः - निघग्घिका
तुमुँन्
निघग्घितुम्
तव्य
निघग्घितव्यः - निघग्घितव्या
तृच्
निघग्घिता - निघग्घित्री
ल्यप्
निघग्घ्य
क्तवतुँ
निघग्घितवान् - निघग्घितवती
क्त
निघग्घितः - निघग्घिता
शतृँ
निघग्घन् - निघग्घन्ती
ण्यत्
निघग्घ्यः - निघग्घ्या
अच्
निघग्घः - निघग्घा
घञ्
निघग्घः
निघग्घा


सनादि प्रत्ययाः

उपसर्गाः