कृदन्तरूपाणि - नि + कक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निककनम्
अनीयर्
निककनीयः - निककनीया
ण्वुल्
निकाककः - निकाकिका
तुमुँन्
निककितुम्
तव्य
निककितव्यः - निककितव्या
तृच्
निककिता - निककित्री
ल्यप्
निकक्य
क्तवतुँ
निककितवान् - निककितवती
क्त
निककितः - निककिता
शानच्
निककमानः - निककमाना
ण्यत्
निकाक्यः - निकाक्या
अच्
निककः - निकका
घञ्
निकाकः
क्तिन्
निकक्तिः


सनादि प्रत्ययाः

उपसर्गाः