कृदन्तरूपाणि - नि + इन्ध् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीन्धनम्
अनीयर्
नीन्धनीयः - नीन्धनीया
ण्वुल्
नीन्धकः - नीन्धिका
तुमुँन्
नीन्धितुम्
तव्य
नीन्धितव्यः - नीन्धितव्या
तृच्
नीन्धिता - नीन्धित्री
ल्यप्
नीध्य
क्तवतुँ
नीद्धवान् - नीद्धवती
क्त
नीद्धः - नीद्धा
शानच्
नीन्धानः - नीन्धाना
ण्यत्
नीन्ध्यः - नीन्ध्या
अच्
नीन्धः - नीन्धा
घञ्
न्येधः
क्तिन्
नीद्धिः
नीन्धा


सनादि प्रत्ययाः

उपसर्गाः