कृदन्तरूपाणि - निस् + स्पन्द् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्पन्दनम् / निःस्पन्दनम् / निस्स्पन्दनम्
अनीयर्
निस्पन्दनीयः / निःस्पन्दनीयः / निस्स्पन्दनीयः - निस्पन्दनीया / निःस्पन्दनीया / निस्स्पन्दनीया
ण्वुल्
निस्पन्दकः / निःस्पन्दकः / निस्स्पन्दकः - निस्पन्दिका / निःस्पन्दिका / निस्स्पन्दिका
तुमुँन्
निस्पन्दितुम् / निःस्पन्दितुम् / निस्स्पन्दितुम्
तव्य
निस्पन्दितव्यः / निःस्पन्दितव्यः / निस्स्पन्दितव्यः - निस्पन्दितव्या / निःस्पन्दितव्या / निस्स्पन्दितव्या
तृच्
निस्पन्दिता / निःस्पन्दिता / निस्स्पन्दिता - निस्पन्दित्री / निःस्पन्दित्री / निस्स्पन्दित्री
ल्यप्
निस्पन्द्य / निःस्पन्द्य / निस्स्पन्द्य
क्तवतुँ
निस्पन्दितवान् / निःस्पन्दितवान् / निस्स्पन्दितवान् - निस्पन्दितवती / निःस्पन्दितवती / निस्स्पन्दितवती
क्त
निस्पन्दितः / निःस्पन्दितः / निस्स्पन्दितः - निस्पन्दिता / निःस्पन्दिता / निस्स्पन्दिता
शानच्
निस्पन्दमानः / निःस्पन्दमानः / निस्स्पन्दमानः - निस्पन्दमाना / निःस्पन्दमाना / निस्स्पन्दमाना
ण्यत्
निस्पन्द्यः / निःस्पन्द्यः / निस्स्पन्द्यः - निस्पन्द्या / निःस्पन्द्या / निस्स्पन्द्या
अच्
निस्पन्दः / निःस्पन्दः / निस्स्पन्दः - निस्पन्दा - निःस्पन्दा - निस्स्पन्दा
घञ्
निस्पन्दः / निःस्पन्दः / निस्स्पन्दः
निस्पन्दा / निःस्पन्दा / निस्स्पन्दा


सनादि प्रत्ययाः

उपसर्गाः