कृदन्तरूपाणि - निस् + स्त्यै - ष्ट्यै शब्दसङ्घातयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्यानम् / निःस्त्यानम् / निस्स्त्यानम्
अनीयर्
निस्त्यानीयः / निःस्त्यानीयः / निस्स्त्यानीयः - निस्त्यानीया / निःस्त्यानीया / निस्स्त्यानीया
ण्वुल्
निस्त्यायकः / निःस्त्यायकः / निस्स्त्यायकः - निस्त्यायिका / निःस्त्यायिका / निस्स्त्यायिका
तुमुँन्
निस्त्यातुम् / निःस्त्यातुम् / निस्स्त्यातुम्
तव्य
निस्त्यातव्यः / निःस्त्यातव्यः / निस्स्त्यातव्यः - निस्त्यातव्या / निःस्त्यातव्या / निस्स्त्यातव्या
तृच्
निस्त्याता / निःस्त्याता / निस्स्त्याता - निस्त्यात्री / निःस्त्यात्री / निस्स्त्यात्री
ल्यप्
निस्त्याय / निःस्त्याय / निस्स्त्याय
क्तवतुँ
निस्त्यानवान् / निःस्त्यानवान् / निस्स्त्यानवान् - निस्त्यानवती / निःस्त्यानवती / निस्स्त्यानवती
क्त
निस्त्यानः / निःस्त्यानः / निस्स्त्यानः - निस्त्याना / निःस्त्याना / निस्स्त्याना
शतृँ
निस्त्यायन् / निःस्त्यायन् / निस्स्त्यायन् - निस्त्यायन्ती / निःस्त्यायन्ती / निस्स्त्यायन्ती
यत्
निस्त्येयः / निःस्त्येयः / निस्स्त्येयः - निस्त्येया / निःस्त्येया / निस्स्त्येया
घञ्
निस्त्यायः / निःस्त्यायः / निस्स्त्यायः
निस्त्यः / निःस्त्यः / निस्स्त्यः - निस्त्या / निःस्त्या / निस्स्त्या
अङ्
निस्त्या / निःस्त्या / निस्स्त्या


सनादि प्रत्ययाः

उपसर्गाः


अन्याः