कृदन्तरूपाणि - निस् + स्कुन्द् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्कुन्दनम् / निःस्कुन्दनम् / निस्स्कुन्दनम्
अनीयर्
निस्कुन्दनीयः / निःस्कुन्दनीयः / निस्स्कुन्दनीयः - निस्कुन्दनीया / निःस्कुन्दनीया / निस्स्कुन्दनीया
ण्वुल्
निस्कुन्दकः / निःस्कुन्दकः / निस्स्कुन्दकः - निस्कुन्दिका / निःस्कुन्दिका / निस्स्कुन्दिका
तुमुँन्
निस्कुन्दितुम् / निःस्कुन्दितुम् / निस्स्कुन्दितुम्
तव्य
निस्कुन्दितव्यः / निःस्कुन्दितव्यः / निस्स्कुन्दितव्यः - निस्कुन्दितव्या / निःस्कुन्दितव्या / निस्स्कुन्दितव्या
तृच्
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता - निस्कुन्दित्री / निःस्कुन्दित्री / निस्स्कुन्दित्री
ल्यप्
निस्कुन्द्य / निःस्कुन्द्य / निस्स्कुन्द्य
क्तवतुँ
निस्कुन्दितवान् / निःस्कुन्दितवान् / निस्स्कुन्दितवान् - निस्कुन्दितवती / निःस्कुन्दितवती / निस्स्कुन्दितवती
क्त
निस्कुन्दितः / निःस्कुन्दितः / निस्स्कुन्दितः - निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
शानच्
निस्कुन्दमानः / निःस्कुन्दमानः / निस्स्कुन्दमानः - निस्कुन्दमाना / निःस्कुन्दमाना / निस्स्कुन्दमाना
ण्यत्
निस्कुन्द्यः / निःस्कुन्द्यः / निस्स्कुन्द्यः - निस्कुन्द्या / निःस्कुन्द्या / निस्स्कुन्द्या
घञ्
निस्कुन्दः / निःस्कुन्दः / निस्स्कुन्दः
निस्कुन्दः / निःस्कुन्दः / निस्स्कुन्दः - निस्कुन्दा / निःस्कुन्दा / निस्स्कुन्दा
निस्कुन्दा / निःस्कुन्दा / निस्स्कुन्दा


सनादि प्रत्ययाः

उपसर्गाः