कृदन्तरूपाणि - निस् + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसूदनम् / निस्सूदनम्
अनीयर्
निःसूदनीयः / निस्सूदनीयः - निःसूदनीया / निस्सूदनीया
ण्वुल्
निःसूदकः / निस्सूदकः - निःसूदिका / निस्सूदिका
तुमुँन्
निःसूदितुम् / निस्सूदितुम्
तव्य
निःसूदितव्यः / निस्सूदितव्यः - निःसूदितव्या / निस्सूदितव्या
तृच्
निःसूदिता / निस्सूदिता - निःसूदित्री / निस्सूदित्री
ल्यप्
निःसूद्य / निस्सूद्य
क्तवतुँ
निःसूदितवान् / निस्सूदितवान् - निःसूदितवती / निस्सूदितवती
क्त
निःसूदितः / निस्सूदितः - निःसूदिता / निस्सूदिता
शानच्
निःसूदमानः / निस्सूदमानः - निःसूदमाना / निस्सूदमाना
ण्यत्
निःसूद्यः / निस्सूद्यः - निःसूद्या / निस्सूद्या
घञ्
निःसूदः / निस्सूदः
निःसूदः / निस्सूदः - निःसूदा / निस्सूदा
निःसूदा / निस्सूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः