कृदन्तरूपाणि - निस् + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वञ्चनम् / निश्श्वञ्चनम्
अनीयर्
निःश्वञ्चनीयः / निश्श्वञ्चनीयः - निःश्वञ्चनीया / निश्श्वञ्चनीया
ण्वुल्
निःश्वञ्चकः / निश्श्वञ्चकः - निःश्वञ्चिका / निश्श्वञ्चिका
तुमुँन्
निःश्वञ्चितुम् / निश्श्वञ्चितुम्
तव्य
निःश्वञ्चितव्यः / निश्श्वञ्चितव्यः - निःश्वञ्चितव्या / निश्श्वञ्चितव्या
तृच्
निःश्वञ्चिता / निश्श्वञ्चिता - निःश्वञ्चित्री / निश्श्वञ्चित्री
ल्यप्
निःश्वञ्च्य / निश्श्वञ्च्य
क्तवतुँ
निःश्वञ्चितवान् / निश्श्वञ्चितवान् - निःश्वञ्चितवती / निश्श्वञ्चितवती
क्त
निःश्वञ्चितः / निश्श्वञ्चितः - निःश्वञ्चिता / निश्श्वञ्चिता
शानच्
निःश्वञ्चमानः / निश्श्वञ्चमानः - निःश्वञ्चमाना / निश्श्वञ्चमाना
ण्यत्
निःश्वञ्च्यः / निश्श्वञ्च्यः - निःश्वञ्च्या / निश्श्वञ्च्या
अच्
निःश्वञ्चः / निश्श्वञ्चः - निःश्वञ्चा - निश्श्वञ्चा
घञ्
निःश्वञ्चः / निश्श्वञ्चः
निःश्वञ्चा / निश्श्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः