कृदन्तरूपाणि - निस् + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वर्चनम्
अनीयर्
निर्वर्चनीयः - निर्वर्चनीया
ण्वुल्
निर्वर्चकः - निर्वर्चिका
तुमुँन्
निर्वर्चितुम्
तव्य
निर्वर्चितव्यः - निर्वर्चितव्या
तृच्
निर्वर्चिता - निर्वर्चित्री
ल्यप्
निर्वर्च्य
क्तवतुँ
निर्वर्चितवान् - निर्वर्चितवती
क्त
निर्वर्चितः - निर्वर्चिता
शानच्
निर्वर्चमानः - निर्वर्चमाना
ण्यत्
निर्वर्च्यः - निर्वर्च्या
अच्
निर्वर्चः - निर्वर्चा
घञ्
निर्वर्चः
निर्वर्चा


सनादि प्रत्ययाः

उपसर्गाः