कृदन्तरूपाणि - निस् + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरोधनम्
अनीयर्
नीरोधनीयः - नीरोधनीया
ण्वुल्
नीरोधकः - नीरोधिका
तुमुँन्
नीरोद्धुम्
तव्य
नीरोद्धव्यः - नीरोद्धव्या
तृच्
नीरोद्धा - नीरोद्ध्री
ल्यप्
नीरुध्य
क्तवतुँ
नीरुद्धवान् - नीरुद्धवती
क्त
नीरुद्धः - नीरुद्धा
शतृँ
नीरुन्धन् - नीरुन्धती
शानच्
नीरुन्धानः - नीरुन्धाना
ण्यत्
नीरोध्यः - नीरोध्या
घञ्
नीरोधः
नीरुधः - नीरुधा
क्तिन्
नीरुद्धिः
अङ्
नीरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः