कृदन्तरूपाणि - निस् + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मचनम्
अनीयर्
निर्मचनीयः - निर्मचनीया
ण्वुल्
निर्माचकः - निर्माचिका
तुमुँन्
निर्मचितुम्
तव्य
निर्मचितव्यः - निर्मचितव्या
तृच्
निर्मचिता - निर्मचित्री
ल्यप्
निर्मच्य
क्तवतुँ
निर्मचितवान् - निर्मचितवती
क्त
निर्मचितः - निर्मचिता
शानच्
निर्मचमानः - निर्मचमाना
ण्यत्
निर्माच्यः - निर्माच्या
अच्
निर्मचः - निर्मचा
घञ्
निर्माचः
क्तिन्
निर्मक्तिः


सनादि प्रत्ययाः

उपसर्गाः