कृदन्तरूपाणि - निस् + ध्राघ् + सन् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिध्राघिषणम्
अनीयर्
निर्दिध्राघिषणीयः - निर्दिध्राघिषणीया
ण्वुल्
निर्दिध्राघिषकः - निर्दिध्राघिषिका
तुमुँन्
निर्दिध्राघिषयितुम्
तव्य
निर्दिध्राघिषयितव्यः - निर्दिध्राघिषयितव्या
तृच्
निर्दिध्राघिषयिता - निर्दिध्राघिषयित्री
ल्यप्
निर्दिध्राघिषय्य
क्तवतुँ
निर्दिध्राघिषितवान् - निर्दिध्राघिषितवती
क्त
निर्दिध्राघिषितः - निर्दिध्राघिषिता
शतृँ
निर्दिध्राघिषयन् - निर्दिध्राघिषयन्ती
शानच्
निर्दिध्राघिषयमाणः - निर्दिध्राघिषयमाणा
यत्
निर्दिध्राघिष्यः - निर्दिध्राघिष्या
अच्
निर्दिध्राघिषः - निर्दिध्राघिषा
निर्दिध्राघिषा


सनादि प्रत्ययाः

उपसर्गाः