कृदन्तरूपाणि - निस् + ध्राघ् + यङ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाध्राघणम्
अनीयर्
निर्दाध्राघणीयः - निर्दाध्राघणीया
ण्वुल्
निर्दाध्राघकः - निर्दाध्राघिका
तुमुँन्
निर्दाध्राघ्ययितुम्
तव्य
निर्दाध्राघ्ययितव्यः - निर्दाध्राघ्ययितव्या
तृच्
निर्दाध्राघ्ययिता - निर्दाध्राघ्ययित्री
ल्यप्
निर्दाध्राघ्य
क्तवतुँ
निर्दाध्राघ्यितवान् - निर्दाध्राघ्यितवती
क्त
निर्दाध्राघ्यितः - निर्दाध्राघ्यिता
शतृँ
निर्दाध्राघ्ययन् - निर्दाध्राघ्ययन्ती
शानच्
निर्दाध्राघ्ययमाणः - निर्दाध्राघ्ययमाणा
यत्
निर्दाध्राघ्यः - निर्दाध्राघ्या
अच्
निर्दाध्राघः - निर्दाध्राघा
निर्दाध्राघा


सनादि प्रत्ययाः

उपसर्गाः